Monday, October 31, 2011

 

Great Compassion Mantra [Mahā Karuṇā Dhāranī] (महा करुणा धारनी) 大悲咒



Great Compassion Mantra [Mahā Karuṇā Dhāranī] (महा करुणा धारनी) 大悲咒

I. Initial Salutation (前行) :

namo ratnatrayāya namah ārya avalokiteśvarāya
नमो रत्नत्रयाय नमह् अर्य अवलोकितेश्वराय
(Adoration to the Three Gems, adoration to the noble Avalokiteśvarā,)
(皈依 三寶,皈依 聖 觀音)

bodhisattvāya mahāsatvāya mahākārunikāya
बोधिसत्त्वाय महासत्वाय महाकारुनिकाय
(the enlightened sentient being, the great being, the merciful (one)!)
(覺有情,大士,大悲心 (者)!)


II. Name of Avalokite-śvarā (觀音名)

oṃ sarvarabhaya sudhanadasye
ॐ सर्वरभय सुधनदस्ये
(Oneness with all saints (and their) righteous doctrine (righteous-joyous language).
(皈依 一切 聖眾 (及) 正教(喜悅的正語)。

namaskrtvā imam āryāvalokiteśvara raṃdhava namo narakindi hrih.
नमस्क्र्त्वा्व इमम् आर्यावलोकितेश्वर रंधव नमो नरकिन्दि। ह्रिह्
After the adoration to that noble(arya) Avalokiteśvarā of the Mercy (Fragrant) Land, I offer my respectful obeisances to the virtuous supreme lord)
頂禮 完畢 彼 洛迦山 (慈悲地/香山) 之聖 觀音, 頂禮 (彼) 賢善尊。)


mahāvadhasama sarva athadu śubhuṃ ajeyaṃ.
महावधसम सर्व अथदु शुभुं अजेयं।

sarva satya nama, vastya namo vāka, mārga dātuh.
सर्व सत्य नम वस्त्य नमो वाक मार्ग दातुह्।

tadyathā oṃ avaloki locate karate, e hrih
तद्यथा ॐ अवलोकि लोचते करते ए ह्रिह्

mahābodhisattva. sarva sarva, mala mala, mahima hṛdayam,
महाबोधिसत्त्व। सर्व सर्व मल मल महिम हृदयम्

kuru kuru karmuṃ, dhuru dhuru vijayate mahāvijayate,
कुरु कुरु कर्मुं धुरु धुरु विजयते महाविजयते

dhara dhara dhirīniśvarāya, cala cala, mama vimala muktele,
धर धर धिरीनिश्वराय चल चल मम विमल मुक्तेले

ehi ehi, śina śina, āraṣaṃ pracali viṣa viṣaṃ prāśaya.
एहि एहि शिन शिन आरषं प्रचलि विष विषं प्राशय

huru huru mara hulu hulu hrih
हुरु हुरु मर हुलु हुलु ह्रिह्

sara sara siri siri suru suru bodhiya bodhiya
सर सर सिरि सिरि सुरु सुरु बोधिय बोधिय

bodhaya bodhaya. maitriya nārakindi
बोधय बोधय । मैत्रिय नारकिन्दि

dharṣinina bhayamāna svāhā siddhāya svāhā
धर्षिनिन भयमान स्वाहा सिद्धाय स्वाहा

mahāsiddhāy svāhā siddhayogeśvarāya svāhā
महासिद्धाय् स्वाहा सिद्धयोगेश्वराय स्वाहा

narakindi svāhā māraNara svāhā
नरकिन्दि स्वाहा मारणर स्वाहा

śira saṃha mukhāya svāhā sarva mahā asiddhāya svāhā
शिर संह मुखाय स्वाहा सर्व महा असिद्धाय स्वाहा

cakra asiddhāya svāhā padma hastrāya svāhā
चक्र असिद्धाय स्वाहा पद्म हस्त्राय स्वाहा

nārakindi vagalaya svāhā mavari śankharāya svāhā
नारकिन्दि वगलय स्वाहा मवरि शन्खराय स्वाहा

namaH ratnatrayāya namo āryavalokiteśvarāya svāhā
नमः रत्नत्रयाय नमो आर्यवलोकितेश्वराय स्वाहा

oṃ sidhayantu mantra padāya svāhā
ॐ सिधयन्तु मन्त्र पदाय स्वाहा

This page is powered by Blogger. Isn't yours?